वांछित मन्त्र चुनें

स न॑: पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् । ईशा॑नः सोम वि॒श्वत॑: ॥

अंग्रेज़ी लिप्यंतरण

sa naḥ punāna ā bhara rayiṁ vīravatīm iṣam | īśānaḥ soma viśvataḥ ||

पद पाठ

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् । ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥ ९.६१.६

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:6 | अष्टक:7» अध्याय:1» वर्ग:19» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे विद्वन् ! (सः) वह आप (विश्वतः ईशानः) चारों ओर से अपना अधिकार जमाते हुए (नः पुनानः) हम लोगों को पवित्र करते हुए (वीरवतीम्) बड़े-बड़े वीरों से युक्त (इषम् रयिम्) अन्न-धनादि सम्पत्ति से (आ भर) अपने जनस्थानों को परिपूर्ण करिये ॥६॥
भावार्थभाषाः - विद्वान् लोग अपने विद्याबल से अपने देश को ऐश्वर्यों से परिपूर्ण करते हैं, इसलिये विद्वानों का सत्कार करना परम कर्तव्य है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे बुद्धवर ! (सः) स त्वं परमात्मा (विश्वतः ईशानः) सर्वतः स्वाधिकारं स्थापयन् (नः पुनानः) अस्मान् पवित्रयन् (वीरवतीम्) महावीरयुताभिः (इषम् रयिम्) अन्नधनादिसम्पत्तिभिः (आ भर) आत्मजनस्थानानि परिपूरय ॥६॥